NIOS TMA Solved 2021-22 Class 10 sanskrit 209

                                     Sanskrit 209

प्रश्न संख्या

() का उत्तर सुभाषितानि पाठे प्रदत्त मूल्यानां वर्णनं निम्नवत् अस्ति वर्तते वा अभिवादनस्य महत्त्वं, गुरूणां शुश्रुषायाः निकषाया: वा महत्त्वं, सत्यस्य महत्त्वं, अभ्यासस्य महत्त्वं, स्वच्छताया: महत्त्वं, आचरणस्य महत्त्वं, चरित्रस्य महत्त्वं, धर्मस्य लक्षणं महत्त्वं सम्यकतया प्रतिपादितं वर्तन्ते एतेषां मूल्यानां अस्माकं जीवने अपि बहुः अधिकं अत्यधिकं वा महत्त्वं अस्ति वर्तते वा

 प्रश्न संख्या

() का उत्तर "प्रेरणा" इति पाठानुसारं बोपदेवस्य प्रेरणा इति गुणं अस्माकं जीवनं प्रेरयति यथा वयम् पाठे पश्याम: यत् बोपदेव: विचारमग्नः अभवत्-यदि कठोरायां शिलायां कोमलै: घटे: गर्ताः भवन्ति तर्हि पुनःपुन: अभ्यासेन कथम् अहं विषयान् अवगमिष्यामि। अहमपि मनोयोगेन पठिष्यामि, लेखिष्यामि, स्मरिष्यामि कुशाग्रबुद्धिः भविष्यामि। एतद् एव विचारमग्नं चिन्तनं अस्माकं जीवनं प्रेरयति

 प्रश्नसंख्या-2 

() का उत्तर संसारे कोऽपि जीव: तुच्छ: नास्ति यतोहि सर्वेषु जीवेषु किमपि वैशिष्ट्यं भवत्येव (भवति+एव यण् सन्धियथासिंहस्य कार्यस्य प्रति समर्पणं, बकस्य इन्द्रियाणां संयमं, शुनस्य शीघ्रचेतनः सुनिद्रः इत्यादयः षड् गुणाःगर्दभात् अपि वयम् शिक्षेम। एवम् प्रकारेण अन्याः जीवाः अपि अस्मान् शिक्षयति अतः वयम् वक्तुं शक्नुमः यत् संसारे कोऽपि जीव: तुच्छ: नास्ति

 

प्रश्नसंख्या-3 

() का उत्तर जीवने धैर्यस्य महत्त्वं अत्यधिकं वर्तते यतोहि विना धैर्यं जीवनं निष्फलं भवति। धैर्यपूर्वकं कृतम कार्य सफलं भवति धैर्यं अस्माकं जीवनस्य सफलतायाः आधारभूतं मार्ग भवति येन वयम् उत्तरोत्तरं वृद्धिं प्राप्नुमः अथवा सफलतायां प्रति गच्छामः।

 

 प्रश्नसंख्या-4 

() का उत्तर शरीरे प्राणाः एव श्रेष्ठाः यतोहि यस्मिन शरीरात निर्गते तत शरीरं नश्येत् वः श्रेष्ठः यथा वयम् पश्याम: यत् वाक् शरीरात् निर्गता तथापि शरीरं कार्य करोति जीवति चाचक्षुः निरगच्छत् तथापि अन्धा: चक्षुषा अपश्यन्त: अपि प्राणेन श्वसन्तः, वाचा वदन्तः, श्रोत्रेण श्रृण्वन्त: मनसा ध्यायन्त: जीवन्ति। श्रोत्रं निरगच्छति तथापि शरीरं कार्य करोति। मनः निरगच्छति तथापि वयम् जीवामः परं यदि प्राणा: निरगच्छति तदा तस्मिन्नेवक्षणे सर्वाणि वाक् प्रभृतीनि इन्द्रियाणि पीडितानि भवन्ति कष्टं अनुभवन्ति अत एव शरीरे प्राणा: एव श्रेष्ठाः वयमपि प्राणस्य श्रेष्ठत्वम् पठित्वा ज्ञात्वा धन्याः

  

 प्रश्नसंख्या-5

() का उत्तर सुभाषितानि इति पाठे अगतानां पञ्च सन्धि पदानां सन्धि विच्छेदं निम्नलिखितमस्ति

सन्धिपदानि सन्धिविच्छेदाः

1-      विद्यालय:--विद्या+आलय: (दीर्घ सन्धि )

2-      सदाश्रितः----सदा+आश्रितः (दीर्घ सन्धि )

3-      वार्यधिगच्छति वारि+ अधिगच्छति (यण सन्धि) (पूर्वरुपसन्धि

4-      मौक्तिकेऽपि मौक्तिके+अपि 5-वृद्धोपसेविनः- वृद्ध+उपसेविन: (गुण सन्धि )

 

प्रश्नसंख्या

() का उत्तर भारते जलप्रदूषणस्य समस्या एका विकटा समस्या वर्तते। सम्प्रति वयम् पश्याम: यत् अस्माकं पेययोग्यं जलमपि पेययोग्यं नास्ति। औद्योगिकप्रसारेण केवलं जलं, वायुः, फलमन्नादिकं प्रदूषितम् ज्ञातम्। समग्रमपि भूमण्डलं दूषितं ज्ञातम्।

जलम् एव जीवनम् अस्ति। अस्माकंजीवने जलस्य महति आवश्यकता वर्तते। पृथिव्याः सर्वेषां जीवानां कृते जलम् आवश्यकं तत्त्वं अस्ति। अतः अस्माकं परम् कर्तव्ये भवति यत् जलस्य प्रदूषण भवेत् प्रदूषणस्य निवारणार्थ सर्वकारद्वारा व्यवस्था क्रियते, तदनुसारं गंगानद्या स्वच्छताभियानं, अशुद्धजलमला दिनां विशुद्धयर्थसंयन्त्राणि स्थाप्यन्ते जनजागरणमपि प्रचलति एवञ्च विविधोपायैरेव जलस्य शुद्धिकरणं भवितुमर्हति अतएव जल प्रदूषणस्य समस्याया: निवारणार्थ सदैव सर्वत्र सजगताया: आवश्यकता वर्तते। बिना जलं जीवन।